Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

 

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

೧೨

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥



ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

बटुकायेति विज्ञेयं महापातकनाशनम् read more ॥ ७॥



Your browser isn’t supported any longer. Update it to obtain the best YouTube expertise and our most recent characteristics. Find out more



आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page