New Step by Step Map For bhairav kavach

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है



प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये here विशेषतः ॥ २२॥



मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः ।

Report this wiki page